B 329-6 Jātakābharaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 329/6
Title: Jātakābharaṇa
Dimensions: 25 x 8.6 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1203
Remarks:


Reel No. B 329-6 Inventory No. 26904

Title Jātakābharaṇa

Subject Jyotiṣa

Language Sanskrit

Reference SSP, p. 49b, no. 2152

Manuscript Details

Script Newari

Material paper

State incomplete

Size 25.5 x 9.5 cm

Folios 4

Lines per Folio 10

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1203

Manuscript Features

Incomplete; available fols. 1v–4v.

Excerpts

Beginning

❖ oṃ śrīgaṇeśāya namaḥ ||

sarasvatyai namaḥ ||

śrīdaṃ sadāhaṃ hṛdayāraviṃde

pādāraviṃdaṃ varadasya vaṃde |

maṃdo pi yasya smaraṇena sadyo

gīrvvāṇavaṃdyopamatāṃ sameti || 1 ||

udāradhīmaṃdarabhūdhareṇa

pramathya horāgamasiṃdhurājaṃ |

śrīḍhuṃḍhirājaḥ kurute kilāryām

āryāsaparyām avaloktiratnaiḥ || 2 ||

jñānarājagurupādapaṃkajaṃ

mānase khalu viciṃtya bhaktitaḥ ||

jātakābharaṇa nāma jātakaṃ

jātakajñasukhadaṃ vidhi(!)yate || 3 || (fol. 1v1–4)

End

maheśvarārādhanatatparaḥ syāt

krodhī virodhī satataṃ bahūnāṃ |

parān(!)muṣa(!)s tātavacasy atīva

virodhakṛn nāmni ca janma yasyā(!) || 45 ||

vidvān suśīlaś ca kalāpravīṇaḥ

sudhīś ca mānyo vasudhādhipānāṃ |

vyāpārasaṃprāptamahatpratiṣṭhaḥ

pumān bhaved vai paridhā(!)vijanmā || 46 ||

duṣṭābhimānī kalahānurakto

lubdhaḥ kuṭuṃvābhiratatvahīnaḥ |

syād alpadhīr garhitakarmmakarttā

pramādijanmā manujaḥ pramādī || 47 ||

syād bhūridāra- (fol. 4v7–10)

=== Colophon === (fol.)

Microfilm Details

Reel No. B 329/6

Date of Filming 25-07-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 30-07-2008

Bibliography