B 329-6 Jātakābharaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 329/6
Title: Jātakābharaṇa
Dimensions: 25 x 8.6 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1203
Remarks:
Reel No. B 329-6 Inventory No. 26904
Title Jātakābharaṇa
Subject Jyotiṣa
Language Sanskrit
Reference SSP, p. 49b, no. 2152
Manuscript Details
Script Newari
Material paper
State incomplete
Size 25.5 x 9.5 cm
Folios 4
Lines per Folio 10
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1203
Manuscript Features
Incomplete; available fols. 1v–4v.
Excerpts
Beginning
❖ oṃ śrīgaṇeśāya namaḥ ||
sarasvatyai namaḥ ||
śrīdaṃ sadāhaṃ hṛdayāraviṃde
pādāraviṃdaṃ varadasya vaṃde |
maṃdo pi yasya smaraṇena sadyo
gīrvvāṇavaṃdyopamatāṃ sameti || 1 ||
udāradhīmaṃdarabhūdhareṇa
pramathya horāgamasiṃdhurājaṃ |
śrīḍhuṃḍhirājaḥ kurute kilāryām
āryāsaparyām avaloktiratnaiḥ || 2 ||
jñānarājagurupādapaṃkajaṃ
mānase khalu viciṃtya bhaktitaḥ ||
jātakābharaṇa nāma jātakaṃ
jātakajñasukhadaṃ vidhi(!)yate || 3 || (fol. 1v1–4)
End
maheśvarārādhanatatparaḥ syāt
krodhī virodhī satataṃ bahūnāṃ |
parān(!)muṣa(!)s tātavacasy atīva
virodhakṛn nāmni ca janma yasyā(!) || 45 ||
vidvān suśīlaś ca kalāpravīṇaḥ
sudhīś ca mānyo vasudhādhipānāṃ |
vyāpārasaṃprāptamahatpratiṣṭhaḥ
pumān bhaved vai paridhā(!)vijanmā || 46 ||
duṣṭābhimānī kalahānurakto
lubdhaḥ kuṭuṃvābhiratatvahīnaḥ |
syād alpadhīr garhitakarmmakarttā
pramādijanmā manujaḥ pramādī || 47 ||
syād bhūridāra- (fol. 4v7–10)
=== Colophon === (fol.)
Microfilm Details
Reel No. B 329/6
Date of Filming 25-07-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 30-07-2008
Bibliography